B 269-16 Puṣpamāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 269/16
Title: Puṣpamāhātmya
Dimensions: 19.5 x 7.2 cm x 26 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/269
Remarks:


Reel No. B 269-16 Inventory No. 56557

Reel No.: B 269/16

Title Puṣpamāhātmya

Remarks assigned to the Ratikallolinī , Bhāvacūḍāmani, Hāhāvataṃtra

Subject Māhātymya

Language Sanskrit

Text Features pūrvvāmnāya– uttarāmnāya-kubjikā– guhyakāli pūjā–puṣpasamarpaṇaviniyoga

Manuscript Details

Script Newari

Material paper

State incomplete

Size 19.5 x 7.2 cm

Folios 26

Lines per Folio 6

Foliation figures in the right-hand margin of the verso 

Place of Deposit NAK

Accession No. 1/269

Manuscript Features

Stamp Birapustakālaya, Padmasamśera, Candrasamśera

Excerpts

Beginning

❖ oṃ namaś caṇḍikāyai || puṣpamāhātmyaṃ || paścimāmnāyasya ||

jātī ca pāṭalī yūthī, caṃpakaiḥ śvetautpalaiḥ |

ketakī hemajātī ca, mudgāraiḥ śatapatrakaiḥ ||

bandhūkapadmakundākhyaiḥ (śālipuṣpaiś ca pāṭalaiḥ |

kusumbhaiḥ kiṃśukaiḥ pluṣpaiḥ punnāganāgakeśaraiḥ ||

vakulais tagaraiś cānyai, cvaca(!) kundākhyasaṃbhavaiḥ |

kāśaśabdodbhavair ddevi trisaṃdhauḥ karṇṇikārakaiḥ ||

bhuktimuktipradā jātī bālābalavivarddhinī ||) (original readings: not in reel)(fol. 1r1–6)

End

|| kamalapuṣpasya || adya vājapeye phalaprāptikāmaḥ ebhiḥ kamalapuṣpaiḥ śrītripurasundarīm ahaṃ pūjayiṣye || || nīlotpalapuṣpasya ||

adya sarvvakāmaphalaprāptikāmaḥ ebhiḥ nīlotpalapuṣpaiḥ śrītripurasundarīdevim ahaṃ pūjayiṣye || || kumudapuṣpasya || adyasarvvakāmaphalaprāptikāmaḥ ebhiḥ kumudapuṣpaiḥ śrītripurasundarīdevīm ahaṃ pūjayiṣye || || (fol. 25v4–26r3)

Colophon

iti ratyakallolinyāṃ (!) || || iti puṣpamāhātmya (!) || || e || (fol. 26r3)

Microfilm Details

Reel No.:B 269/16

Date of Filming 28-04-1972

Exposures 27

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 16-04-2004

Bibliography