B 269-16 Puṣpamāhātmya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 269/16
Title: Puṣpamāhātmya
Dimensions: 19.5 x 7.2 cm x 26 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/269
Remarks:
Reel No. B 269-16 Inventory No. 56557
Reel No.: B 269/16
Title Puṣpamāhātmya
Remarks assigned to the Ratikallolinī , Bhāvacūḍāmani, Hāhāvataṃtra
Subject Māhātymya
Language Sanskrit
Text Features pūrvvāmnāya– uttarāmnāya-kubjikā– guhyakāli pūjā–puṣpasamarpaṇaviniyoga
Manuscript Details
Script Newari
Material paper
State incomplete
Size 19.5 x 7.2 cm
Folios 26
Lines per Folio 6
Foliation figures in the right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/269
Manuscript Features
Stamp Birapustakālaya, Padmasamśera, Candrasamśera
Excerpts
Beginning
❖ oṃ namaś caṇḍikāyai || puṣpamāhātmyaṃ || paścimāmnāyasya ||
jātī ca pāṭalī yūthī, caṃpakaiḥ śvetautpalaiḥ |
ketakī hemajātī ca, mudgāraiḥ śatapatrakaiḥ ||
bandhūkapadmakundākhyaiḥ (śālipuṣpaiś ca pāṭalaiḥ |
kusumbhaiḥ kiṃśukaiḥ pluṣpaiḥ punnāganāgakeśaraiḥ ||
vakulais tagaraiś cānyai, cvaca(!) kundākhyasaṃbhavaiḥ |
kāśaśabdodbhavair ddevi trisaṃdhauḥ karṇṇikārakaiḥ ||
bhuktimuktipradā jātī bālābalavivarddhinī ||) (original readings: not in reel)(fol. 1r1–6)
End
|| kamalapuṣpasya || adya vājapeye phalaprāptikāmaḥ ebhiḥ kamalapuṣpaiḥ śrītripurasundarīm ahaṃ pūjayiṣye || || nīlotpalapuṣpasya ||
adya sarvvakāmaphalaprāptikāmaḥ ebhiḥ nīlotpalapuṣpaiḥ śrītripurasundarīdevim ahaṃ pūjayiṣye || || kumudapuṣpasya || adyasarvvakāmaphalaprāptikāmaḥ ebhiḥ kumudapuṣpaiḥ śrītripurasundarīdevīm ahaṃ pūjayiṣye || || (fol. 25v4–26r3)
Colophon
iti ratyakallolinyāṃ (!) || || iti puṣpamāhātmya (!) || || e || (fol. 26r3)
Microfilm Details
Reel No.:B 269/16
Date of Filming 28-04-1972
Exposures 27
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 16-04-2004
Bibliography